Declension table of ?utsvapna

Deva

MasculineSingularDualPlural
Nominativeutsvapnaḥ utsvapnau utsvapnāḥ
Vocativeutsvapna utsvapnau utsvapnāḥ
Accusativeutsvapnam utsvapnau utsvapnān
Instrumentalutsvapnena utsvapnābhyām utsvapnaiḥ utsvapnebhiḥ
Dativeutsvapnāya utsvapnābhyām utsvapnebhyaḥ
Ablativeutsvapnāt utsvapnābhyām utsvapnebhyaḥ
Genitiveutsvapnasya utsvapnayoḥ utsvapnānām
Locativeutsvapne utsvapnayoḥ utsvapneṣu

Compound utsvapna -

Adverb -utsvapnam -utsvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria