Declension table of ?utsukatva

Deva

NeuterSingularDualPlural
Nominativeutsukatvam utsukatve utsukatvāni
Vocativeutsukatva utsukatve utsukatvāni
Accusativeutsukatvam utsukatve utsukatvāni
Instrumentalutsukatvena utsukatvābhyām utsukatvaiḥ
Dativeutsukatvāya utsukatvābhyām utsukatvebhyaḥ
Ablativeutsukatvāt utsukatvābhyām utsukatvebhyaḥ
Genitiveutsukatvasya utsukatvayoḥ utsukatvānām
Locativeutsukatve utsukatvayoḥ utsukatveṣu

Compound utsukatva -

Adverb -utsukatvam -utsukatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria