Declension table of ?utsukatā

Deva

FeminineSingularDualPlural
Nominativeutsukatā utsukate utsukatāḥ
Vocativeutsukate utsukate utsukatāḥ
Accusativeutsukatām utsukate utsukatāḥ
Instrumentalutsukatayā utsukatābhyām utsukatābhiḥ
Dativeutsukatāyai utsukatābhyām utsukatābhyaḥ
Ablativeutsukatāyāḥ utsukatābhyām utsukatābhyaḥ
Genitiveutsukatāyāḥ utsukatayoḥ utsukatānām
Locativeutsukatāyām utsukatayoḥ utsukatāsu

Adverb -utsukatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria