Declension table of ?utstana

Deva

MasculineSingularDualPlural
Nominativeutstanaḥ utstanau utstanāḥ
Vocativeutstana utstanau utstanāḥ
Accusativeutstanam utstanau utstanān
Instrumentalutstanena utstanābhyām utstanaiḥ utstanebhiḥ
Dativeutstanāya utstanābhyām utstanebhyaḥ
Ablativeutstanāt utstanābhyām utstanebhyaḥ
Genitiveutstanasya utstanayoḥ utstanānām
Locativeutstane utstanayoḥ utstaneṣu

Compound utstana -

Adverb -utstanam -utstanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria