Declension table of ?utsraṣṭukāmā

Deva

FeminineSingularDualPlural
Nominativeutsraṣṭukāmā utsraṣṭukāme utsraṣṭukāmāḥ
Vocativeutsraṣṭukāme utsraṣṭukāme utsraṣṭukāmāḥ
Accusativeutsraṣṭukāmām utsraṣṭukāme utsraṣṭukāmāḥ
Instrumentalutsraṣṭukāmayā utsraṣṭukāmābhyām utsraṣṭukāmābhiḥ
Dativeutsraṣṭukāmāyai utsraṣṭukāmābhyām utsraṣṭukāmābhyaḥ
Ablativeutsraṣṭukāmāyāḥ utsraṣṭukāmābhyām utsraṣṭukāmābhyaḥ
Genitiveutsraṣṭukāmāyāḥ utsraṣṭukāmayoḥ utsraṣṭukāmānām
Locativeutsraṣṭukāmāyām utsraṣṭukāmayoḥ utsraṣṭukāmāsu

Adverb -utsraṣṭukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria