Declension table of ?utsraṣṭukāma

Deva

MasculineSingularDualPlural
Nominativeutsraṣṭukāmaḥ utsraṣṭukāmau utsraṣṭukāmāḥ
Vocativeutsraṣṭukāma utsraṣṭukāmau utsraṣṭukāmāḥ
Accusativeutsraṣṭukāmam utsraṣṭukāmau utsraṣṭukāmān
Instrumentalutsraṣṭukāmena utsraṣṭukāmābhyām utsraṣṭukāmaiḥ utsraṣṭukāmebhiḥ
Dativeutsraṣṭukāmāya utsraṣṭukāmābhyām utsraṣṭukāmebhyaḥ
Ablativeutsraṣṭukāmāt utsraṣṭukāmābhyām utsraṣṭukāmebhyaḥ
Genitiveutsraṣṭukāmasya utsraṣṭukāmayoḥ utsraṣṭukāmānām
Locativeutsraṣṭukāme utsraṣṭukāmayoḥ utsraṣṭukāmeṣu

Compound utsraṣṭukāma -

Adverb -utsraṣṭukāmam -utsraṣṭukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria