Declension table of ?utsraṣṭavya

Deva

NeuterSingularDualPlural
Nominativeutsraṣṭavyam utsraṣṭavye utsraṣṭavyāni
Vocativeutsraṣṭavya utsraṣṭavye utsraṣṭavyāni
Accusativeutsraṣṭavyam utsraṣṭavye utsraṣṭavyāni
Instrumentalutsraṣṭavyena utsraṣṭavyābhyām utsraṣṭavyaiḥ
Dativeutsraṣṭavyāya utsraṣṭavyābhyām utsraṣṭavyebhyaḥ
Ablativeutsraṣṭavyāt utsraṣṭavyābhyām utsraṣṭavyebhyaḥ
Genitiveutsraṣṭavyasya utsraṣṭavyayoḥ utsraṣṭavyānām
Locativeutsraṣṭavye utsraṣṭavyayoḥ utsraṣṭavyeṣu

Compound utsraṣṭavya -

Adverb -utsraṣṭavyam -utsraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria