Declension table of ?utsnehana

Deva

NeuterSingularDualPlural
Nominativeutsnehanam utsnehane utsnehanāni
Vocativeutsnehana utsnehane utsnehanāni
Accusativeutsnehanam utsnehane utsnehanāni
Instrumentalutsnehanena utsnehanābhyām utsnehanaiḥ
Dativeutsnehanāya utsnehanābhyām utsnehanebhyaḥ
Ablativeutsnehanāt utsnehanābhyām utsnehanebhyaḥ
Genitiveutsnehanasya utsnehanayoḥ utsnehanānām
Locativeutsnehane utsnehanayoḥ utsnehaneṣu

Compound utsnehana -

Adverb -utsnehanam -utsnehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria