Declension table of ?utsnāta

Deva

MasculineSingularDualPlural
Nominativeutsnātaḥ utsnātau utsnātāḥ
Vocativeutsnāta utsnātau utsnātāḥ
Accusativeutsnātam utsnātau utsnātān
Instrumentalutsnātena utsnātābhyām utsnātaiḥ utsnātebhiḥ
Dativeutsnātāya utsnātābhyām utsnātebhyaḥ
Ablativeutsnātāt utsnātābhyām utsnātebhyaḥ
Genitiveutsnātasya utsnātayoḥ utsnātānām
Locativeutsnāte utsnātayoḥ utsnāteṣu

Compound utsnāta -

Adverb -utsnātam -utsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria