Declension table of ?utsnāna

Deva

NeuterSingularDualPlural
Nominativeutsnānam utsnāne utsnānāni
Vocativeutsnāna utsnāne utsnānāni
Accusativeutsnānam utsnāne utsnānāni
Instrumentalutsnānena utsnānābhyām utsnānaiḥ
Dativeutsnānāya utsnānābhyām utsnānebhyaḥ
Ablativeutsnānāt utsnānābhyām utsnānebhyaḥ
Genitiveutsnānasya utsnānayoḥ utsnānānām
Locativeutsnāne utsnānayoḥ utsnāneṣu

Compound utsnāna -

Adverb -utsnānam -utsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria