Declension table of ?utsmita

Deva

NeuterSingularDualPlural
Nominativeutsmitam utsmite utsmitāni
Vocativeutsmita utsmite utsmitāni
Accusativeutsmitam utsmite utsmitāni
Instrumentalutsmitena utsmitābhyām utsmitaiḥ
Dativeutsmitāya utsmitābhyām utsmitebhyaḥ
Ablativeutsmitāt utsmitābhyām utsmitebhyaḥ
Genitiveutsmitasya utsmitayoḥ utsmitānām
Locativeutsmite utsmitayoḥ utsmiteṣu

Compound utsmita -

Adverb -utsmitam -utsmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria