Declension table of ?utsedha

Deva

NeuterSingularDualPlural
Nominativeutsedham utsedhe utsedhāni
Vocativeutsedha utsedhe utsedhāni
Accusativeutsedham utsedhe utsedhāni
Instrumentalutsedhena utsedhābhyām utsedhaiḥ
Dativeutsedhāya utsedhābhyām utsedhebhyaḥ
Ablativeutsedhāt utsedhābhyām utsedhebhyaḥ
Genitiveutsedhasya utsedhayoḥ utsedhānām
Locativeutsedhe utsedhayoḥ utsedheṣu

Compound utsedha -

Adverb -utsedham -utsedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria