Declension table of ?utsavapriya

Deva

NeuterSingularDualPlural
Nominativeutsavapriyam utsavapriye utsavapriyāṇi
Vocativeutsavapriya utsavapriye utsavapriyāṇi
Accusativeutsavapriyam utsavapriye utsavapriyāṇi
Instrumentalutsavapriyeṇa utsavapriyābhyām utsavapriyaiḥ
Dativeutsavapriyāya utsavapriyābhyām utsavapriyebhyaḥ
Ablativeutsavapriyāt utsavapriyābhyām utsavapriyebhyaḥ
Genitiveutsavapriyasya utsavapriyayoḥ utsavapriyāṇām
Locativeutsavapriye utsavapriyayoḥ utsavapriyeṣu

Compound utsavapriya -

Adverb -utsavapriyam -utsavapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria