Declension table of ?utsarjanaprayoga

Deva

MasculineSingularDualPlural
Nominativeutsarjanaprayogaḥ utsarjanaprayogau utsarjanaprayogāḥ
Vocativeutsarjanaprayoga utsarjanaprayogau utsarjanaprayogāḥ
Accusativeutsarjanaprayogam utsarjanaprayogau utsarjanaprayogān
Instrumentalutsarjanaprayogeṇa utsarjanaprayogābhyām utsarjanaprayogaiḥ utsarjanaprayogebhiḥ
Dativeutsarjanaprayogāya utsarjanaprayogābhyām utsarjanaprayogebhyaḥ
Ablativeutsarjanaprayogāt utsarjanaprayogābhyām utsarjanaprayogebhyaḥ
Genitiveutsarjanaprayogasya utsarjanaprayogayoḥ utsarjanaprayogāṇām
Locativeutsarjanaprayoge utsarjanaprayogayoḥ utsarjanaprayogeṣu

Compound utsarjanaprayoga -

Adverb -utsarjanaprayogam -utsarjanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria