Declension table of ?utsargapaddhati

Deva

FeminineSingularDualPlural
Nominativeutsargapaddhatiḥ utsargapaddhatī utsargapaddhatayaḥ
Vocativeutsargapaddhate utsargapaddhatī utsargapaddhatayaḥ
Accusativeutsargapaddhatim utsargapaddhatī utsargapaddhatīḥ
Instrumentalutsargapaddhatyā utsargapaddhatibhyām utsargapaddhatibhiḥ
Dativeutsargapaddhatyai utsargapaddhataye utsargapaddhatibhyām utsargapaddhatibhyaḥ
Ablativeutsargapaddhatyāḥ utsargapaddhateḥ utsargapaddhatibhyām utsargapaddhatibhyaḥ
Genitiveutsargapaddhatyāḥ utsargapaddhateḥ utsargapaddhatyoḥ utsargapaddhatīnām
Locativeutsargapaddhatyām utsargapaddhatau utsargapaddhatyoḥ utsargapaddhatiṣu

Compound utsargapaddhati -

Adverb -utsargapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria