Declension table of ?utsargamayūkha

Deva

MasculineSingularDualPlural
Nominativeutsargamayūkhaḥ utsargamayūkhau utsargamayūkhāḥ
Vocativeutsargamayūkha utsargamayūkhau utsargamayūkhāḥ
Accusativeutsargamayūkham utsargamayūkhau utsargamayūkhān
Instrumentalutsargamayūkheṇa utsargamayūkhābhyām utsargamayūkhaiḥ utsargamayūkhebhiḥ
Dativeutsargamayūkhāya utsargamayūkhābhyām utsargamayūkhebhyaḥ
Ablativeutsargamayūkhāt utsargamayūkhābhyām utsargamayūkhebhyaḥ
Genitiveutsargamayūkhasya utsargamayūkhayoḥ utsargamayūkhāṇām
Locativeutsargamayūkhe utsargamayūkhayoḥ utsargamayūkheṣu

Compound utsargamayūkha -

Adverb -utsargamayūkham -utsargamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria