Declension table of ?utsaraṇa

Deva

NeuterSingularDualPlural
Nominativeutsaraṇam utsaraṇe utsaraṇāni
Vocativeutsaraṇa utsaraṇe utsaraṇāni
Accusativeutsaraṇam utsaraṇe utsaraṇāni
Instrumentalutsaraṇena utsaraṇābhyām utsaraṇaiḥ
Dativeutsaraṇāya utsaraṇābhyām utsaraṇebhyaḥ
Ablativeutsaraṇāt utsaraṇābhyām utsaraṇebhyaḥ
Genitiveutsaraṇasya utsaraṇayoḥ utsaraṇānām
Locativeutsaraṇe utsaraṇayoḥ utsaraṇeṣu

Compound utsaraṇa -

Adverb -utsaraṇam -utsaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria