Declension table of ?utsaktha

Deva

MasculineSingularDualPlural
Nominativeutsakthaḥ utsakthau utsakthāḥ
Vocativeutsaktha utsakthau utsakthāḥ
Accusativeutsaktham utsakthau utsakthān
Instrumentalutsakthena utsakthābhyām utsakthaiḥ utsakthebhiḥ
Dativeutsakthāya utsakthābhyām utsakthebhyaḥ
Ablativeutsakthāt utsakthābhyām utsakthebhyaḥ
Genitiveutsakthasya utsakthayoḥ utsakthānām
Locativeutsakthe utsakthayoḥ utsaktheṣu

Compound utsaktha -

Adverb -utsaktham -utsakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria