Declension table of ?utsaṅgitā

Deva

FeminineSingularDualPlural
Nominativeutsaṅgitā utsaṅgite utsaṅgitāḥ
Vocativeutsaṅgite utsaṅgite utsaṅgitāḥ
Accusativeutsaṅgitām utsaṅgite utsaṅgitāḥ
Instrumentalutsaṅgitayā utsaṅgitābhyām utsaṅgitābhiḥ
Dativeutsaṅgitāyai utsaṅgitābhyām utsaṅgitābhyaḥ
Ablativeutsaṅgitāyāḥ utsaṅgitābhyām utsaṅgitābhyaḥ
Genitiveutsaṅgitāyāḥ utsaṅgitayoḥ utsaṅgitānām
Locativeutsaṅgitāyām utsaṅgitayoḥ utsaṅgitāsu

Adverb -utsaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria