Declension table of ?utsaṅgita

Deva

NeuterSingularDualPlural
Nominativeutsaṅgitam utsaṅgite utsaṅgitāni
Vocativeutsaṅgita utsaṅgite utsaṅgitāni
Accusativeutsaṅgitam utsaṅgite utsaṅgitāni
Instrumentalutsaṅgitena utsaṅgitābhyām utsaṅgitaiḥ
Dativeutsaṅgitāya utsaṅgitābhyām utsaṅgitebhyaḥ
Ablativeutsaṅgitāt utsaṅgitābhyām utsaṅgitebhyaḥ
Genitiveutsaṅgitasya utsaṅgitayoḥ utsaṅgitānām
Locativeutsaṅgite utsaṅgitayoḥ utsaṅgiteṣu

Compound utsaṅgita -

Adverb -utsaṅgitam -utsaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria