Declension table of ?utsaṅginī

Deva

FeminineSingularDualPlural
Nominativeutsaṅginī utsaṅginyau utsaṅginyaḥ
Vocativeutsaṅgini utsaṅginyau utsaṅginyaḥ
Accusativeutsaṅginīm utsaṅginyau utsaṅginīḥ
Instrumentalutsaṅginyā utsaṅginībhyām utsaṅginībhiḥ
Dativeutsaṅginyai utsaṅginībhyām utsaṅginībhyaḥ
Ablativeutsaṅginyāḥ utsaṅginībhyām utsaṅginībhyaḥ
Genitiveutsaṅginyāḥ utsaṅginyoḥ utsaṅginīnām
Locativeutsaṅginyām utsaṅginyoḥ utsaṅginīṣu

Compound utsaṅgini - utsaṅginī -

Adverb -utsaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria