Declension table of ?utsaṅgin

Deva

MasculineSingularDualPlural
Nominativeutsaṅgī utsaṅginau utsaṅginaḥ
Vocativeutsaṅgin utsaṅginau utsaṅginaḥ
Accusativeutsaṅginam utsaṅginau utsaṅginaḥ
Instrumentalutsaṅginā utsaṅgibhyām utsaṅgibhiḥ
Dativeutsaṅgine utsaṅgibhyām utsaṅgibhyaḥ
Ablativeutsaṅginaḥ utsaṅgibhyām utsaṅgibhyaḥ
Genitiveutsaṅginaḥ utsaṅginoḥ utsaṅginām
Locativeutsaṅgini utsaṅginoḥ utsaṅgiṣu

Compound utsaṅgi -

Adverb -utsaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria