Declension table of ?utsaṅgavatā

Deva

FeminineSingularDualPlural
Nominativeutsaṅgavatā utsaṅgavate utsaṅgavatāḥ
Vocativeutsaṅgavate utsaṅgavate utsaṅgavatāḥ
Accusativeutsaṅgavatām utsaṅgavate utsaṅgavatāḥ
Instrumentalutsaṅgavatayā utsaṅgavatābhyām utsaṅgavatābhiḥ
Dativeutsaṅgavatāyai utsaṅgavatābhyām utsaṅgavatābhyaḥ
Ablativeutsaṅgavatāyāḥ utsaṅgavatābhyām utsaṅgavatābhyaḥ
Genitiveutsaṅgavatāyāḥ utsaṅgavatayoḥ utsaṅgavatānām
Locativeutsaṅgavatāyām utsaṅgavatayoḥ utsaṅgavatāsu

Adverb -utsaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria