Declension table of ?utsaṅgapādatā

Deva

FeminineSingularDualPlural
Nominativeutsaṅgapādatā utsaṅgapādate utsaṅgapādatāḥ
Vocativeutsaṅgapādate utsaṅgapādate utsaṅgapādatāḥ
Accusativeutsaṅgapādatām utsaṅgapādate utsaṅgapādatāḥ
Instrumentalutsaṅgapādatayā utsaṅgapādatābhyām utsaṅgapādatābhiḥ
Dativeutsaṅgapādatāyai utsaṅgapādatābhyām utsaṅgapādatābhyaḥ
Ablativeutsaṅgapādatāyāḥ utsaṅgapādatābhyām utsaṅgapādatābhyaḥ
Genitiveutsaṅgapādatāyāḥ utsaṅgapādatayoḥ utsaṅgapādatānām
Locativeutsaṅgapādatāyām utsaṅgapādatayoḥ utsaṅgapādatāsu

Adverb -utsaṅgapādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria