Declension table of ?utsada

Deva

NeuterSingularDualPlural
Nominativeutsadam utsade utsadāni
Vocativeutsada utsade utsadāni
Accusativeutsadam utsade utsadāni
Instrumentalutsadena utsadābhyām utsadaiḥ
Dativeutsadāya utsadābhyām utsadebhyaḥ
Ablativeutsadāt utsadābhyām utsadebhyaḥ
Genitiveutsadasya utsadayoḥ utsadānām
Locativeutsade utsadayoḥ utsadeṣu

Compound utsada -

Adverb -utsadam -utsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria