Declension table of ?utsāritā

Deva

FeminineSingularDualPlural
Nominativeutsāritā utsārite utsāritāḥ
Vocativeutsārite utsārite utsāritāḥ
Accusativeutsāritām utsārite utsāritāḥ
Instrumentalutsāritayā utsāritābhyām utsāritābhiḥ
Dativeutsāritāyai utsāritābhyām utsāritābhyaḥ
Ablativeutsāritāyāḥ utsāritābhyām utsāritābhyaḥ
Genitiveutsāritāyāḥ utsāritayoḥ utsāritānām
Locativeutsāritāyām utsāritayoḥ utsāritāsu

Adverb -utsāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria