Declension table of ?utsārita

Deva

NeuterSingularDualPlural
Nominativeutsāritam utsārite utsāritāni
Vocativeutsārita utsārite utsāritāni
Accusativeutsāritam utsārite utsāritāni
Instrumentalutsāritena utsāritābhyām utsāritaiḥ
Dativeutsāritāya utsāritābhyām utsāritebhyaḥ
Ablativeutsāritāt utsāritābhyām utsāritebhyaḥ
Genitiveutsāritasya utsāritayoḥ utsāritānām
Locativeutsārite utsāritayoḥ utsāriteṣu

Compound utsārita -

Adverb -utsāritam -utsāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria