Declension table of ?utsāritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | utsāritam | utsārite | utsāritāni |
Vocative | utsārita | utsārite | utsāritāni |
Accusative | utsāritam | utsārite | utsāritāni |
Instrumental | utsāritena | utsāritābhyām | utsāritaiḥ |
Dative | utsāritāya | utsāritābhyām | utsāritebhyaḥ |
Ablative | utsāritāt | utsāritābhyām | utsāritebhyaḥ |
Genitive | utsāritasya | utsāritayoḥ | utsāritānām |
Locative | utsārite | utsāritayoḥ | utsāriteṣu |