Declension table of ?utsāriṇī

Deva

FeminineSingularDualPlural
Nominativeutsāriṇī utsāriṇyau utsāriṇyaḥ
Vocativeutsāriṇi utsāriṇyau utsāriṇyaḥ
Accusativeutsāriṇīm utsāriṇyau utsāriṇīḥ
Instrumentalutsāriṇyā utsāriṇībhyām utsāriṇībhiḥ
Dativeutsāriṇyai utsāriṇībhyām utsāriṇībhyaḥ
Ablativeutsāriṇyāḥ utsāriṇībhyām utsāriṇībhyaḥ
Genitiveutsāriṇyāḥ utsāriṇyoḥ utsāriṇīnām
Locativeutsāriṇyām utsāriṇyoḥ utsāriṇīṣu

Compound utsāriṇi - utsāriṇī -

Adverb -utsāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria