Declension table of ?utsāraka

Deva

MasculineSingularDualPlural
Nominativeutsārakaḥ utsārakau utsārakāḥ
Vocativeutsāraka utsārakau utsārakāḥ
Accusativeutsārakam utsārakau utsārakān
Instrumentalutsārakeṇa utsārakābhyām utsārakaiḥ utsārakebhiḥ
Dativeutsārakāya utsārakābhyām utsārakebhyaḥ
Ablativeutsārakāt utsārakābhyām utsārakebhyaḥ
Genitiveutsārakasya utsārakayoḥ utsārakāṇām
Locativeutsārake utsārakayoḥ utsārakeṣu

Compound utsāraka -

Adverb -utsārakam -utsārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria