Declension table of ?utsāraṇīya

Deva

NeuterSingularDualPlural
Nominativeutsāraṇīyam utsāraṇīye utsāraṇīyāni
Vocativeutsāraṇīya utsāraṇīye utsāraṇīyāni
Accusativeutsāraṇīyam utsāraṇīye utsāraṇīyāni
Instrumentalutsāraṇīyena utsāraṇīyābhyām utsāraṇīyaiḥ
Dativeutsāraṇīyāya utsāraṇīyābhyām utsāraṇīyebhyaḥ
Ablativeutsāraṇīyāt utsāraṇīyābhyām utsāraṇīyebhyaḥ
Genitiveutsāraṇīyasya utsāraṇīyayoḥ utsāraṇīyānām
Locativeutsāraṇīye utsāraṇīyayoḥ utsāraṇīyeṣu

Compound utsāraṇīya -

Adverb -utsāraṇīyam -utsāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria