Declension table of ?utsāraṇa

Deva

NeuterSingularDualPlural
Nominativeutsāraṇam utsāraṇe utsāraṇāni
Vocativeutsāraṇa utsāraṇe utsāraṇāni
Accusativeutsāraṇam utsāraṇe utsāraṇāni
Instrumentalutsāraṇena utsāraṇābhyām utsāraṇaiḥ
Dativeutsāraṇāya utsāraṇābhyām utsāraṇebhyaḥ
Ablativeutsāraṇāt utsāraṇābhyām utsāraṇebhyaḥ
Genitiveutsāraṇasya utsāraṇayoḥ utsāraṇānām
Locativeutsāraṇe utsāraṇayoḥ utsāraṇeṣu

Compound utsāraṇa -

Adverb -utsāraṇam -utsāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria