Declension table of ?utsāhaśakti

Deva

FeminineSingularDualPlural
Nominativeutsāhaśaktiḥ utsāhaśaktī utsāhaśaktayaḥ
Vocativeutsāhaśakte utsāhaśaktī utsāhaśaktayaḥ
Accusativeutsāhaśaktim utsāhaśaktī utsāhaśaktīḥ
Instrumentalutsāhaśaktyā utsāhaśaktibhyām utsāhaśaktibhiḥ
Dativeutsāhaśaktyai utsāhaśaktaye utsāhaśaktibhyām utsāhaśaktibhyaḥ
Ablativeutsāhaśaktyāḥ utsāhaśakteḥ utsāhaśaktibhyām utsāhaśaktibhyaḥ
Genitiveutsāhaśaktyāḥ utsāhaśakteḥ utsāhaśaktyoḥ utsāhaśaktīnām
Locativeutsāhaśaktyām utsāhaśaktau utsāhaśaktyoḥ utsāhaśaktiṣu

Compound utsāhaśakti -

Adverb -utsāhaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria