Declension table of ?utsāhavatā

Deva

FeminineSingularDualPlural
Nominativeutsāhavatā utsāhavate utsāhavatāḥ
Vocativeutsāhavate utsāhavate utsāhavatāḥ
Accusativeutsāhavatām utsāhavate utsāhavatāḥ
Instrumentalutsāhavatayā utsāhavatābhyām utsāhavatābhiḥ
Dativeutsāhavatāyai utsāhavatābhyām utsāhavatābhyaḥ
Ablativeutsāhavatāyāḥ utsāhavatābhyām utsāhavatābhyaḥ
Genitiveutsāhavatāyāḥ utsāhavatayoḥ utsāhavatānām
Locativeutsāhavatāyām utsāhavatayoḥ utsāhavatāsu

Adverb -utsāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria