Declension table of ?utsāhavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utsāhavatā | utsāhavate | utsāhavatāḥ |
Vocative | utsāhavate | utsāhavate | utsāhavatāḥ |
Accusative | utsāhavatām | utsāhavate | utsāhavatāḥ |
Instrumental | utsāhavatayā | utsāhavatābhyām | utsāhavatābhiḥ |
Dative | utsāhavatāyai | utsāhavatābhyām | utsāhavatābhyaḥ |
Ablative | utsāhavatāyāḥ | utsāhavatābhyām | utsāhavatābhyaḥ |
Genitive | utsāhavatāyāḥ | utsāhavatayoḥ | utsāhavatānām |
Locative | utsāhavatāyām | utsāhavatayoḥ | utsāhavatāsu |