Declension table of ?utsāhavardhanā

Deva

FeminineSingularDualPlural
Nominativeutsāhavardhanā utsāhavardhane utsāhavardhanāḥ
Vocativeutsāhavardhane utsāhavardhane utsāhavardhanāḥ
Accusativeutsāhavardhanām utsāhavardhane utsāhavardhanāḥ
Instrumentalutsāhavardhanayā utsāhavardhanābhyām utsāhavardhanābhiḥ
Dativeutsāhavardhanāyai utsāhavardhanābhyām utsāhavardhanābhyaḥ
Ablativeutsāhavardhanāyāḥ utsāhavardhanābhyām utsāhavardhanābhyaḥ
Genitiveutsāhavardhanāyāḥ utsāhavardhanayoḥ utsāhavardhanānām
Locativeutsāhavardhanāyām utsāhavardhanayoḥ utsāhavardhanāsu

Adverb -utsāhavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria