Declension table of ?utsāhavardhana

Deva

MasculineSingularDualPlural
Nominativeutsāhavardhanaḥ utsāhavardhanau utsāhavardhanāḥ
Vocativeutsāhavardhana utsāhavardhanau utsāhavardhanāḥ
Accusativeutsāhavardhanam utsāhavardhanau utsāhavardhanān
Instrumentalutsāhavardhanena utsāhavardhanābhyām utsāhavardhanaiḥ utsāhavardhanebhiḥ
Dativeutsāhavardhanāya utsāhavardhanābhyām utsāhavardhanebhyaḥ
Ablativeutsāhavardhanāt utsāhavardhanābhyām utsāhavardhanebhyaḥ
Genitiveutsāhavardhanasya utsāhavardhanayoḥ utsāhavardhanānām
Locativeutsāhavardhane utsāhavardhanayoḥ utsāhavardhaneṣu

Compound utsāhavardhana -

Adverb -utsāhavardhanam -utsāhavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria