Declension table of ?utsāhasampannā

Deva

FeminineSingularDualPlural
Nominativeutsāhasampannā utsāhasampanne utsāhasampannāḥ
Vocativeutsāhasampanne utsāhasampanne utsāhasampannāḥ
Accusativeutsāhasampannām utsāhasampanne utsāhasampannāḥ
Instrumentalutsāhasampannayā utsāhasampannābhyām utsāhasampannābhiḥ
Dativeutsāhasampannāyai utsāhasampannābhyām utsāhasampannābhyaḥ
Ablativeutsāhasampannāyāḥ utsāhasampannābhyām utsāhasampannābhyaḥ
Genitiveutsāhasampannāyāḥ utsāhasampannayoḥ utsāhasampannānām
Locativeutsāhasampannāyām utsāhasampannayoḥ utsāhasampannāsu

Adverb -utsāhasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria