Declension table of ?utsāhasampanna

Deva

NeuterSingularDualPlural
Nominativeutsāhasampannam utsāhasampanne utsāhasampannāni
Vocativeutsāhasampanna utsāhasampanne utsāhasampannāni
Accusativeutsāhasampannam utsāhasampanne utsāhasampannāni
Instrumentalutsāhasampannena utsāhasampannābhyām utsāhasampannaiḥ
Dativeutsāhasampannāya utsāhasampannābhyām utsāhasampannebhyaḥ
Ablativeutsāhasampannāt utsāhasampannābhyām utsāhasampannebhyaḥ
Genitiveutsāhasampannasya utsāhasampannayoḥ utsāhasampannānām
Locativeutsāhasampanne utsāhasampannayoḥ utsāhasampanneṣu

Compound utsāhasampanna -

Adverb -utsāhasampannam -utsāhasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria