Declension table of ?utsāhasampanna

Deva

MasculineSingularDualPlural
Nominativeutsāhasampannaḥ utsāhasampannau utsāhasampannāḥ
Vocativeutsāhasampanna utsāhasampannau utsāhasampannāḥ
Accusativeutsāhasampannam utsāhasampannau utsāhasampannān
Instrumentalutsāhasampannena utsāhasampannābhyām utsāhasampannaiḥ utsāhasampannebhiḥ
Dativeutsāhasampannāya utsāhasampannābhyām utsāhasampannebhyaḥ
Ablativeutsāhasampannāt utsāhasampannābhyām utsāhasampannebhyaḥ
Genitiveutsāhasampannasya utsāhasampannayoḥ utsāhasampannānām
Locativeutsāhasampanne utsāhasampannayoḥ utsāhasampanneṣu

Compound utsāhasampanna -

Adverb -utsāhasampannam -utsāhasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria