Declension table of ?utsāhana

Deva

NeuterSingularDualPlural
Nominativeutsāhanam utsāhane utsāhanāni
Vocativeutsāhana utsāhane utsāhanāni
Accusativeutsāhanam utsāhane utsāhanāni
Instrumentalutsāhanena utsāhanābhyām utsāhanaiḥ
Dativeutsāhanāya utsāhanābhyām utsāhanebhyaḥ
Ablativeutsāhanāt utsāhanābhyām utsāhanebhyaḥ
Genitiveutsāhanasya utsāhanayoḥ utsāhanānām
Locativeutsāhane utsāhanayoḥ utsāhaneṣu

Compound utsāhana -

Adverb -utsāhanam -utsāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria