Declension table of ?utsāhakā

Deva

FeminineSingularDualPlural
Nominativeutsāhakā utsāhake utsāhakāḥ
Vocativeutsāhake utsāhake utsāhakāḥ
Accusativeutsāhakām utsāhake utsāhakāḥ
Instrumentalutsāhakayā utsāhakābhyām utsāhakābhiḥ
Dativeutsāhakāyai utsāhakābhyām utsāhakābhyaḥ
Ablativeutsāhakāyāḥ utsāhakābhyām utsāhakābhyaḥ
Genitiveutsāhakāyāḥ utsāhakayoḥ utsāhakānām
Locativeutsāhakāyām utsāhakayoḥ utsāhakāsu

Adverb -utsāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria