Declension table of ?utsāhagātratā

Deva

FeminineSingularDualPlural
Nominativeutsāhagātratā utsāhagātrate utsāhagātratāḥ
Vocativeutsāhagātrate utsāhagātrate utsāhagātratāḥ
Accusativeutsāhagātratām utsāhagātrate utsāhagātratāḥ
Instrumentalutsāhagātratayā utsāhagātratābhyām utsāhagātratābhiḥ
Dativeutsāhagātratāyai utsāhagātratābhyām utsāhagātratābhyaḥ
Ablativeutsāhagātratāyāḥ utsāhagātratābhyām utsāhagātratābhyaḥ
Genitiveutsāhagātratāyāḥ utsāhagātratayoḥ utsāhagātratānām
Locativeutsāhagātratāyām utsāhagātratayoḥ utsāhagātratāsu

Adverb -utsāhagātratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria