Declension table of ?utsādyā

Deva

FeminineSingularDualPlural
Nominativeutsādyā utsādye utsādyāḥ
Vocativeutsādye utsādye utsādyāḥ
Accusativeutsādyām utsādye utsādyāḥ
Instrumentalutsādyayā utsādyābhyām utsādyābhiḥ
Dativeutsādyāyai utsādyābhyām utsādyābhyaḥ
Ablativeutsādyāyāḥ utsādyābhyām utsādyābhyaḥ
Genitiveutsādyāyāḥ utsādyayoḥ utsādyānām
Locativeutsādyāyām utsādyayoḥ utsādyāsu

Adverb -utsādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria