Declension table of ?utsādya

Deva

NeuterSingularDualPlural
Nominativeutsādyam utsādye utsādyāni
Vocativeutsādya utsādye utsādyāni
Accusativeutsādyam utsādye utsādyāni
Instrumentalutsādyena utsādyābhyām utsādyaiḥ
Dativeutsādyāya utsādyābhyām utsādyebhyaḥ
Ablativeutsādyāt utsādyābhyām utsādyebhyaḥ
Genitiveutsādyasya utsādyayoḥ utsādyānām
Locativeutsādye utsādyayoḥ utsādyeṣu

Compound utsādya -

Adverb -utsādyam -utsādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria