Declension table of ?utsādyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utsādyaḥ | utsādyau | utsādyāḥ |
Vocative | utsādya | utsādyau | utsādyāḥ |
Accusative | utsādyam | utsādyau | utsādyān |
Instrumental | utsādyena | utsādyābhyām | utsādyaiḥ utsādyebhiḥ |
Dative | utsādyāya | utsādyābhyām | utsādyebhyaḥ |
Ablative | utsādyāt | utsādyābhyām | utsādyebhyaḥ |
Genitive | utsādyasya | utsādyayoḥ | utsādyānām |
Locative | utsādye | utsādyayoḥ | utsādyeṣu |