Declension table of ?utsāditā

Deva

FeminineSingularDualPlural
Nominativeutsāditā utsādite utsāditāḥ
Vocativeutsādite utsādite utsāditāḥ
Accusativeutsāditām utsādite utsāditāḥ
Instrumentalutsāditayā utsāditābhyām utsāditābhiḥ
Dativeutsāditāyai utsāditābhyām utsāditābhyaḥ
Ablativeutsāditāyāḥ utsāditābhyām utsāditābhyaḥ
Genitiveutsāditāyāḥ utsāditayoḥ utsāditānām
Locativeutsāditāyām utsāditayoḥ utsāditāsu

Adverb -utsāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria