Declension table of ?utsādita

Deva

NeuterSingularDualPlural
Nominativeutsāditam utsādite utsāditāni
Vocativeutsādita utsādite utsāditāni
Accusativeutsāditam utsādite utsāditāni
Instrumentalutsāditena utsāditābhyām utsāditaiḥ
Dativeutsāditāya utsāditābhyām utsāditebhyaḥ
Ablativeutsāditāt utsāditābhyām utsāditebhyaḥ
Genitiveutsāditasya utsāditayoḥ utsāditānām
Locativeutsādite utsāditayoḥ utsāditeṣu

Compound utsādita -

Adverb -utsāditam -utsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria