Declension table of ?utsādinī

Deva

FeminineSingularDualPlural
Nominativeutsādinī utsādinyau utsādinyaḥ
Vocativeutsādini utsādinyau utsādinyaḥ
Accusativeutsādinīm utsādinyau utsādinīḥ
Instrumentalutsādinyā utsādinībhyām utsādinībhiḥ
Dativeutsādinyai utsādinībhyām utsādinībhyaḥ
Ablativeutsādinyāḥ utsādinībhyām utsādinībhyaḥ
Genitiveutsādinyāḥ utsādinyoḥ utsādinīnām
Locativeutsādinyām utsādinyoḥ utsādinīṣu

Compound utsādini - utsādinī -

Adverb -utsādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria