Declension table of ?utsādi

Deva

MasculineSingularDualPlural
Nominativeutsādiḥ utsādī utsādayaḥ
Vocativeutsāde utsādī utsādayaḥ
Accusativeutsādim utsādī utsādīn
Instrumentalutsādinā utsādibhyām utsādibhiḥ
Dativeutsādaye utsādibhyām utsādibhyaḥ
Ablativeutsādeḥ utsādibhyām utsādibhyaḥ
Genitiveutsādeḥ utsādyoḥ utsādīnām
Locativeutsādau utsādyoḥ utsādiṣu

Compound utsādi -

Adverb -utsādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria