Declension table of ?utsādhana

Deva

NeuterSingularDualPlural
Nominativeutsādhanam utsādhane utsādhanāni
Vocativeutsādhana utsādhane utsādhanāni
Accusativeutsādhanam utsādhane utsādhanāni
Instrumentalutsādhanena utsādhanābhyām utsādhanaiḥ
Dativeutsādhanāya utsādhanābhyām utsādhanebhyaḥ
Ablativeutsādhanāt utsādhanābhyām utsādhanebhyaḥ
Genitiveutsādhanasya utsādhanayoḥ utsādhanānām
Locativeutsādhane utsādhanayoḥ utsādhaneṣu

Compound utsādhana -

Adverb -utsādhanam -utsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria