Declension table of ?utsādanīya

Deva

NeuterSingularDualPlural
Nominativeutsādanīyam utsādanīye utsādanīyāni
Vocativeutsādanīya utsādanīye utsādanīyāni
Accusativeutsādanīyam utsādanīye utsādanīyāni
Instrumentalutsādanīyena utsādanīyābhyām utsādanīyaiḥ
Dativeutsādanīyāya utsādanīyābhyām utsādanīyebhyaḥ
Ablativeutsādanīyāt utsādanīyābhyām utsādanīyebhyaḥ
Genitiveutsādanīyasya utsādanīyayoḥ utsādanīyānām
Locativeutsādanīye utsādanīyayoḥ utsādanīyeṣu

Compound utsādanīya -

Adverb -utsādanīyam -utsādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria